वञ्चमान শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
वञ्चमानः
वञ्चमानौ
वञ्चमानाः
সম্বোধন
वञ्चमान
वञ्चमानौ
वञ्चमानाः
দ্বিতীয়া
वञ्चमानम्
वञ्चमानौ
वञ्चमानान्
তৃতীয়া
वञ्चमानेन
वञ्चमानाभ्याम्
वञ्चमानैः
চতুর্থী
वञ्चमानाय
वञ्चमानाभ्याम्
वञ्चमानेभ्यः
পঞ্চমী
वञ्चमानात् / वञ्चमानाद्
वञ्चमानाभ्याम्
वञ्चमानेभ्यः
ষষ্ঠী
वञ्चमानस्य
वञ्चमानयोः
वञ्चमानानाम्
সপ্তমী
वञ्चमाने
वञ्चमानयोः
वञ्चमानेषु
এক
দ্বিবচন
বহু.
প্রথমা
वञ्चमानः
वञ्चमानौ
वञ्चमानाः
সম্বোধন
वञ्चमान
वञ्चमानौ
वञ्चमानाः
দ্বিতীয়া
वञ्चमानम्
वञ्चमानौ
वञ्चमानान्
তৃতীয়া
वञ्चमानेन
वञ्चमानाभ्याम्
वञ्चमानैः
চতুর্থী
वञ्चमानाय
वञ्चमानाभ्याम्
वञ्चमानेभ्यः
পঞ্চমী
वञ्चमानात् / वञ्चमानाद्
वञ्चमानाभ्याम्
वञ्चमानेभ्यः
ষষ্ঠী
वञ्चमानस्य
वञ्चमानयोः
वञ्चमानानाम्
সপ্তমী
वञ्चमाने
वञ्चमानयोः
वञ्चमानेषु
অন্যান্য