वञ्चनीय శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वञ्चनीयः
वञ्चनीयौ
वञ्चनीयाः
సంబోధన
वञ्चनीय
वञ्चनीयौ
वञ्चनीयाः
ద్వితీయా
वञ्चनीयम्
वञ्चनीयौ
वञ्चनीयान्
తృతీయా
वञ्चनीयेन
वञ्चनीयाभ्याम्
वञ्चनीयैः
చతుర్థీ
वञ्चनीयाय
वञ्चनीयाभ्याम्
वञ्चनीयेभ्यः
పంచమీ
वञ्चनीयात् / वञ्चनीयाद्
वञ्चनीयाभ्याम्
वञ्चनीयेभ्यः
షష్ఠీ
वञ्चनीयस्य
वञ्चनीययोः
वञ्चनीयानाम्
సప్తమీ
वञ्चनीये
वञ्चनीययोः
वञ्चनीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वञ्चनीयः
वञ्चनीयौ
वञ्चनीयाः
సంబోధన
वञ्चनीय
वञ्चनीयौ
वञ्चनीयाः
ద్వితీయా
वञ्चनीयम्
वञ्चनीयौ
वञ्चनीयान्
తృతీయా
वञ्चनीयेन
वञ्चनीयाभ्याम्
वञ्चनीयैः
చతుర్థీ
वञ्चनीयाय
वञ्चनीयाभ्याम्
वञ्चनीयेभ्यः
పంచమీ
वञ्चनीयात् / वञ्चनीयाद्
वञ्चनीयाभ्याम्
वञ्चनीयेभ्यः
షష్ఠీ
वञ्चनीयस्य
वञ्चनीययोः
वञ्चनीयानाम्
సప్తమీ
वञ्चनीये
वञ्चनीययोः
वञ्चनीयेषु


ఇతరులు