Declension of वञ्चक

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
वञ्चकः
वञ्चकौ
वञ्चकाः
Vocative
वञ्चक
वञ्चकौ
वञ्चकाः
Accusative
वञ्चकम्
वञ्चकौ
वञ्चकान्
Instrumental
वञ्चकेन
वञ्चकाभ्याम्
वञ्चकैः
Dative
वञ्चकाय
वञ्चकाभ्याम्
वञ्चकेभ्यः
Ablative
वञ्चकात् / वञ्चकाद्
वञ्चकाभ्याम्
वञ्चकेभ्यः
Genitive
वञ्चकस्य
वञ्चकयोः
वञ्चकानाम्
Locative
वञ्चके
वञ्चकयोः
वञ्चकेषु
 
Sing.
Dual
Plu.
Nomin.
वञ्चकः
वञ्चकौ
वञ्चकाः
Vocative
वञ्चक
वञ्चकौ
वञ्चकाः
Accus.
वञ्चकम्
वञ्चकौ
वञ्चकान्
Instrum.
वञ्चकेन
वञ्चकाभ्याम्
वञ्चकैः
Dative
वञ्चकाय
वञ्चकाभ्याम्
वञ्चकेभ्यः
Ablative
वञ्चकात् / वञ्चकाद्
वञ्चकाभ्याम्
वञ्चकेभ्यः
Genitive
वञ्चकस्य
वञ्चकयोः
वञ्चकानाम्
Locative
वञ्चके
वञ्चकयोः
वञ्चकेषु


Others