वञ्च శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वञ्चः
वञ्चौ
वञ्चाः
సంబోధన
वञ्च
वञ्चौ
वञ्चाः
ద్వితీయా
वञ्चम्
वञ्चौ
वञ्चान्
తృతీయా
वञ्चेन
वञ्चाभ्याम्
वञ्चैः
చతుర్థీ
वञ्चाय
वञ्चाभ्याम्
वञ्चेभ्यः
పంచమీ
वञ्चात् / वञ्चाद्
वञ्चाभ्याम्
वञ्चेभ्यः
షష్ఠీ
वञ्चस्य
वञ्चयोः
वञ्चानाम्
సప్తమీ
वञ्चे
वञ्चयोः
वञ्चेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
वञ्चः
वञ्चौ
वञ्चाः
సంబోధన
वञ्च
वञ्चौ
वञ्चाः
ద్వితీయా
वञ्चम्
वञ्चौ
वञ्चान्
తృతీయా
वञ्चेन
वञ्चाभ्याम्
वञ्चैः
చతుర్థీ
वञ्चाय
वञ्चाभ्याम्
वञ्चेभ्यः
పంచమీ
वञ्चात् / वञ्चाद्
वञ्चाभ्याम्
वञ्चेभ्यः
షష్ఠీ
वञ्चस्य
वञ्चयोः
वञ्चानाम्
సప్తమీ
वञ्चे
वञ्चयोः
वञ्चेषु
ఇతరులు