वचितव्य শব্দ রূপ

(পুংলিঙ্গ)

 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
वचितव्यः
वचितव्यौ
वचितव्याः
সম্বোধন
वचितव्य
वचितव्यौ
वचितव्याः
দ্বিতীয়া
वचितव्यम्
वचितव्यौ
वचितव्यान्
তৃতীয়া
वचितव्येन
वचितव्याभ्याम्
वचितव्यैः
চতুর্থী
वचितव्याय
वचितव्याभ्याम्
वचितव्येभ्यः
পঞ্চমী
वचितव्यात् / वचितव्याद्
वचितव्याभ्याम्
वचितव्येभ्यः
ষষ্ঠী
वचितव्यस्य
वचितव्ययोः
वचितव्यानाम्
সপ্তমী
वचितव्ये
वचितव्ययोः
वचितव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
वचितव्यः
वचितव्यौ
वचितव्याः
সম্বোধন
वचितव्य
वचितव्यौ
वचितव्याः
দ্বিতীয়া
वचितव्यम्
वचितव्यौ
वचितव्यान्
তৃতীয়া
वचितव्येन
वचितव्याभ्याम्
वचितव्यैः
চতুর্থী
वचितव्याय
वचितव्याभ्याम्
वचितव्येभ्यः
পঞ্চমী
वचितव्यात् / वचितव्याद्
वचितव्याभ्याम्
वचितव्येभ्यः
ষষ্ঠী
वचितव्यस्य
वचितव्ययोः
वचितव्यानाम्
সপ্তমী
वचितव्ये
वचितव्ययोः
वचितव्येषु


অন্যান্য