वच శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वचः
वचौ
वचाः
సంబోధన
वच
वचौ
वचाः
ద్వితీయా
वचम्
वचौ
वचान्
తృతీయా
वचेन
वचाभ्याम्
वचैः
చతుర్థీ
वचाय
वचाभ्याम्
वचेभ्यः
పంచమీ
वचात् / वचाद्
वचाभ्याम्
वचेभ्यः
షష్ఠీ
वचस्य
वचयोः
वचानाम्
సప్తమీ
वचे
वचयोः
वचेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
वचः
वचौ
वचाः
సంబోధన
वच
वचौ
वचाः
ద్వితీయా
वचम्
वचौ
वचान्
తృతీయా
वचेन
वचाभ्याम्
वचैः
చతుర్థీ
वचाय
वचाभ्याम्
वचेभ्यः
పంచమీ
वचात् / वचाद्
वचाभ्याम्
वचेभ्यः
షష్ఠీ
वचस्य
वचयोः
वचानाम्
సప్తమీ
वचे
वचयोः
वचेषु
ఇతరులు