वङ्घ्य শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
वङ्घ्यः
वङ्घ्यौ
वङ्घ्याः
সম্বোধন
वङ्घ्य
वङ्घ्यौ
वङ्घ्याः
দ্বিতীয়া
वङ्घ्यम्
वङ्घ्यौ
वङ्घ्यान्
তৃতীয়া
वङ्घ्येन
वङ्घ्याभ्याम्
वङ्घ्यैः
চতুর্থী
वङ्घ्याय
वङ्घ्याभ्याम्
वङ्घ्येभ्यः
পঞ্চমী
वङ्घ्यात् / वङ्घ्याद्
वङ्घ्याभ्याम्
वङ्घ्येभ्यः
ষষ্ঠী
वङ्घ्यस्य
वङ्घ्ययोः
वङ्घ्यानाम्
সপ্তমী
वङ्घ्ये
वङ्घ्ययोः
वङ्घ्येषु
এক
দ্বিবচন
বহু.
প্রথমা
वङ्घ्यः
वङ्घ्यौ
वङ्घ्याः
সম্বোধন
वङ्घ्य
वङ्घ्यौ
वङ्घ्याः
দ্বিতীয়া
वङ्घ्यम्
वङ्घ्यौ
वङ्घ्यान्
তৃতীয়া
वङ्घ्येन
वङ्घ्याभ्याम्
वङ्घ्यैः
চতুর্থী
वङ्घ्याय
वङ्घ्याभ्याम्
वङ्घ्येभ्यः
পঞ্চমী
वङ्घ्यात् / वङ्घ्याद्
वङ्घ्याभ्याम्
वङ्घ्येभ्यः
ষষ্ঠী
वङ्घ्यस्य
वङ्घ्ययोः
वङ्घ्यानाम्
সপ্তমী
वङ्घ्ये
वङ्घ्ययोः
वङ्घ्येषु
অন্যান্য