वङ्घितव्य శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वङ्घितव्यः
वङ्घितव्यौ
वङ्घितव्याः
సంబోధన
वङ्घितव्य
वङ्घितव्यौ
वङ्घितव्याः
ద్వితీయా
वङ्घितव्यम्
वङ्घितव्यौ
वङ्घितव्यान्
తృతీయా
वङ्घितव्येन
वङ्घितव्याभ्याम्
वङ्घितव्यैः
చతుర్థీ
वङ्घितव्याय
वङ्घितव्याभ्याम्
वङ्घितव्येभ्यः
పంచమీ
वङ्घितव्यात् / वङ्घितव्याद्
वङ्घितव्याभ्याम्
वङ्घितव्येभ्यः
షష్ఠీ
वङ्घितव्यस्य
वङ्घितव्ययोः
वङ्घितव्यानाम्
సప్తమీ
वङ्घितव्ये
वङ्घितव्ययोः
वङ्घितव्येषु
ఏక.
ద్వి.
బహు.
ప్రథమా
वङ्घितव्यः
वङ्घितव्यौ
वङ्घितव्याः
సంబోధన
वङ्घितव्य
वङ्घितव्यौ
वङ्घितव्याः
ద్వితీయా
वङ्घितव्यम्
वङ्घितव्यौ
वङ्घितव्यान्
తృతీయా
वङ्घितव्येन
वङ्घितव्याभ्याम्
वङ्घितव्यैः
చతుర్థీ
वङ्घितव्याय
वङ्घितव्याभ्याम्
वङ्घितव्येभ्यः
పంచమీ
वङ्घितव्यात् / वङ्घितव्याद्
वङ्घितव्याभ्याम्
वङ्घितव्येभ्यः
షష్ఠీ
वङ्घितव्यस्य
वङ्घितव्ययोः
वङ्घितव्यानाम्
సప్తమీ
वङ्घितव्ये
वङ्घितव्ययोः
वङ्घितव्येषु
ఇతరులు