वङ्गक శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वङ्गकः
वङ्गकौ
वङ्गकाः
సంబోధన
वङ्गक
वङ्गकौ
वङ्गकाः
ద్వితీయా
वङ्गकम्
वङ्गकौ
वङ्गकान्
తృతీయా
वङ्गकेन
वङ्गकाभ्याम्
वङ्गकैः
చతుర్థీ
वङ्गकाय
वङ्गकाभ्याम्
वङ्गकेभ्यः
పంచమీ
वङ्गकात् / वङ्गकाद्
वङ्गकाभ्याम्
वङ्गकेभ्यः
షష్ఠీ
वङ्गकस्य
वङ्गकयोः
वङ्गकानाम्
సప్తమీ
वङ्गके
वङ्गकयोः
वङ्गकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वङ्गकः
वङ्गकौ
वङ्गकाः
సంబోధన
वङ्गक
वङ्गकौ
वङ्गकाः
ద్వితీయా
वङ्गकम्
वङ्गकौ
वङ्गकान्
తృతీయా
वङ्गकेन
वङ्गकाभ्याम्
वङ्गकैः
చతుర్థీ
वङ्गकाय
वङ्गकाभ्याम्
वङ्गकेभ्यः
పంచమీ
वङ्गकात् / वङ्गकाद्
वङ्गकाभ्याम्
वङ्गकेभ्यः
షష్ఠీ
वङ्गकस्य
वङ्गकयोः
वङ्गकानाम्
సప్తమీ
वङ्गके
वङ्गकयोः
वङ्गकेषु


ఇతరులు