वङ्खितव्य శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वङ्खितव्यः
वङ्खितव्यौ
वङ्खितव्याः
సంబోధన
वङ्खितव्य
वङ्खितव्यौ
वङ्खितव्याः
ద్వితీయా
वङ्खितव्यम्
वङ्खितव्यौ
वङ्खितव्यान्
తృతీయా
वङ्खितव्येन
वङ्खितव्याभ्याम्
वङ्खितव्यैः
చతుర్థీ
वङ्खितव्याय
वङ्खितव्याभ्याम्
वङ्खितव्येभ्यः
పంచమీ
वङ्खितव्यात् / वङ्खितव्याद्
वङ्खितव्याभ्याम्
वङ्खितव्येभ्यः
షష్ఠీ
वङ्खितव्यस्य
वङ्खितव्ययोः
वङ्खितव्यानाम्
సప్తమీ
वङ्खितव्ये
वङ्खितव्ययोः
वङ्खितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वङ्खितव्यः
वङ्खितव्यौ
वङ्खितव्याः
సంబోధన
वङ्खितव्य
वङ्खितव्यौ
वङ्खितव्याः
ద్వితీయా
वङ्खितव्यम्
वङ्खितव्यौ
वङ्खितव्यान्
తృతీయా
वङ्खितव्येन
वङ्खितव्याभ्याम्
वङ्खितव्यैः
చతుర్థీ
वङ्खितव्याय
वङ्खितव्याभ्याम्
वङ्खितव्येभ्यः
పంచమీ
वङ्खितव्यात् / वङ्खितव्याद्
वङ्खितव्याभ्याम्
वङ्खितव्येभ्यः
షష్ఠీ
वङ्खितव्यस्य
वङ्खितव्ययोः
वङ्खितव्यानाम्
సప్తమీ
वङ्खितव्ये
वङ्खितव्ययोः
वङ्खितव्येषु


ఇతరులు