वङ्खितव्य শব্দ রূপ

(পুংলিঙ্গ)

 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
वङ्खितव्यः
वङ्खितव्यौ
वङ्खितव्याः
সম্বোধন
वङ्खितव्य
वङ्खितव्यौ
वङ्खितव्याः
দ্বিতীয়া
वङ्खितव्यम्
वङ्खितव्यौ
वङ्खितव्यान्
তৃতীয়া
वङ्खितव्येन
वङ्खितव्याभ्याम्
वङ्खितव्यैः
চতুর্থী
वङ्खितव्याय
वङ्खितव्याभ्याम्
वङ्खितव्येभ्यः
পঞ্চমী
वङ्खितव्यात् / वङ्खितव्याद्
वङ्खितव्याभ्याम्
वङ्खितव्येभ्यः
ষষ্ঠী
वङ्खितव्यस्य
वङ्खितव्ययोः
वङ्खितव्यानाम्
সপ্তমী
वङ्खितव्ये
वङ्खितव्ययोः
वङ्खितव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
वङ्खितव्यः
वङ्खितव्यौ
वङ्खितव्याः
সম্বোধন
वङ्खितव्य
वङ्खितव्यौ
वङ्खितव्याः
দ্বিতীয়া
वङ्खितव्यम्
वङ्खितव्यौ
वङ्खितव्यान्
তৃতীয়া
वङ्खितव्येन
वङ्खितव्याभ्याम्
वङ्खितव्यैः
চতুর্থী
वङ्खितव्याय
वङ्खितव्याभ्याम्
वङ्खितव्येभ्यः
পঞ্চমী
वङ्खितव्यात् / वङ्खितव्याद्
वङ्खितव्याभ्याम्
वङ्खितव्येभ्यः
ষষ্ঠী
वङ्खितव्यस्य
वङ्खितव्ययोः
वङ्खितव्यानाम्
সপ্তমী
वङ्खितव्ये
वङ्खितव्ययोः
वङ्खितव्येषु


অন্যান্য