वङ्क శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वङ्कः
वङ्कौ
वङ्काः
సంబోధన
वङ्क
वङ्कौ
वङ्काः
ద్వితీయా
वङ्कम्
वङ्कौ
वङ्कान्
తృతీయా
वङ्केन
वङ्काभ्याम्
वङ्कैः
చతుర్థీ
वङ्काय
वङ्काभ्याम्
वङ्केभ्यः
పంచమీ
वङ्कात् / वङ्काद्
वङ्काभ्याम्
वङ्केभ्यः
షష్ఠీ
वङ्कस्य
वङ्कयोः
वङ्कानाम्
సప్తమీ
वङ्के
वङ्कयोः
वङ्केषु
ఏక.
ద్వి.
బహు.
ప్రథమా
वङ्कः
वङ्कौ
वङ्काः
సంబోధన
वङ्क
वङ्कौ
वङ्काः
ద్వితీయా
वङ्कम्
वङ्कौ
वङ्कान्
తృతీయా
वङ्केन
वङ्काभ्याम्
वङ्कैः
చతుర్థీ
वङ्काय
वङ्काभ्याम्
वङ्केभ्यः
పంచమీ
वङ्कात् / वङ्काद्
वङ्काभ्याम्
वङ्केभ्यः
షష్ఠీ
वङ्कस्य
वङ्कयोः
वङ्कानाम्
సప్తమీ
वङ्के
वङ्कयोः
वङ्केषु
ఇతరులు