Declension of वखितव्य
(Masculine)
Singular
Dual
Plural
Nominative
वखितव्यः
वखितव्यौ
वखितव्याः
Vocative
वखितव्य
वखितव्यौ
वखितव्याः
Accusative
वखितव्यम्
वखितव्यौ
वखितव्यान्
Instrumental
वखितव्येन
वखितव्याभ्याम्
वखितव्यैः
Dative
वखितव्याय
वखितव्याभ्याम्
वखितव्येभ्यः
Ablative
वखितव्यात् / वखितव्याद्
वखितव्याभ्याम्
वखितव्येभ्यः
Genitive
वखितव्यस्य
वखितव्ययोः
वखितव्यानाम्
Locative
वखितव्ये
वखितव्ययोः
वखितव्येषु
Sing.
Dual
Plu.
Nomin.
वखितव्यः
वखितव्यौ
वखितव्याः
Vocative
वखितव्य
वखितव्यौ
वखितव्याः
Accus.
वखितव्यम्
वखितव्यौ
वखितव्यान्
Instrum.
वखितव्येन
वखितव्याभ्याम्
वखितव्यैः
Dative
वखितव्याय
वखितव्याभ्याम्
वखितव्येभ्यः
Ablative
वखितव्यात् / वखितव्याद्
वखितव्याभ्याम्
वखितव्येभ्यः
Genitive
वखितव्यस्य
वखितव्ययोः
वखितव्यानाम्
Locative
वखितव्ये
वखितव्ययोः
वखितव्येषु
Others