Declension of वक्षक
(Masculine)
Singular
Dual
Plural
Nominative
वक्षकः
वक्षकौ
वक्षकाः
Vocative
वक्षक
वक्षकौ
वक्षकाः
Accusative
वक्षकम्
वक्षकौ
वक्षकान्
Instrumental
वक्षकेण
वक्षकाभ्याम्
वक्षकैः
Dative
वक्षकाय
वक्षकाभ्याम्
वक्षकेभ्यः
Ablative
वक्षकात् / वक्षकाद्
वक्षकाभ्याम्
वक्षकेभ्यः
Genitive
वक्षकस्य
वक्षकयोः
वक्षकाणाम्
Locative
वक्षके
वक्षकयोः
वक्षकेषु
Sing.
Dual
Plu.
Nomin.
वक्षकः
वक्षकौ
वक्षकाः
Vocative
वक्षक
वक्षकौ
वक्षकाः
Accus.
वक्षकम्
वक्षकौ
वक्षकान्
Instrum.
वक्षकेण
वक्षकाभ्याम्
वक्षकैः
Dative
वक्षकाय
वक्षकाभ्याम्
वक्षकेभ्यः
Ablative
वक्षकात् / वक्षकाद्
वक्षकाभ्याम्
वक्षकेभ्यः
Genitive
वक्षकस्य
वक्षकयोः
वक्षकाणाम्
Locative
वक्षके
वक्षकयोः
वक्षकेषु
Others