Declension of वक्रतुण्ड

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
वक्रतुण्डः
वक्रतुण्डौ
वक्रतुण्डाः
Vocative
वक्रतुण्ड
वक्रतुण्डौ
वक्रतुण्डाः
Accusative
वक्रतुण्डम्
वक्रतुण्डौ
वक्रतुण्डान्
Instrumental
वक्रतुण्डेन
वक्रतुण्डाभ्याम्
वक्रतुण्डैः
Dative
वक्रतुण्डाय
वक्रतुण्डाभ्याम्
वक्रतुण्डेभ्यः
Ablative
वक्रतुण्डात् / वक्रतुण्डाद्
वक्रतुण्डाभ्याम्
वक्रतुण्डेभ्यः
Genitive
वक्रतुण्डस्य
वक्रतुण्डयोः
वक्रतुण्डानाम्
Locative
वक्रतुण्डे
वक्रतुण्डयोः
वक्रतुण्डेषु
 
Sing.
Dual
Plu.
Nomin.
वक्रतुण्डः
वक्रतुण्डौ
वक्रतुण्डाः
Vocative
वक्रतुण्ड
वक्रतुण्डौ
वक्रतुण्डाः
Accus.
वक्रतुण्डम्
वक्रतुण्डौ
वक्रतुण्डान्
Instrum.
वक्रतुण्डेन
वक्रतुण्डाभ्याम्
वक्रतुण्डैः
Dative
वक्रतुण्डाय
वक्रतुण्डाभ्याम्
वक्रतुण्डेभ्यः
Ablative
वक्रतुण्डात् / वक्रतुण्डाद्
वक्रतुण्डाभ्याम्
वक्रतुण्डेभ्यः
Genitive
वक्रतुण्डस्य
वक्रतुण्डयोः
वक्रतुण्डानाम्
Locative
वक्रतुण्डे
वक्रतुण्डयोः
वक्रतुण्डेषु


Others