Declension of वंश्य
(Masculine)
Singular
Dual
Plural
Nominative
वंश्यः
वंश्यौ
वंश्याः
Vocative
वंश्य
वंश्यौ
वंश्याः
Accusative
वंश्यम्
वंश्यौ
वंश्यान्
Instrumental
वंश्येन
वंश्याभ्याम्
वंश्यैः
Dative
वंश्याय
वंश्याभ्याम्
वंश्येभ्यः
Ablative
वंश्यात् / वंश्याद्
वंश्याभ्याम्
वंश्येभ्यः
Genitive
वंश्यस्य
वंश्ययोः
वंश्यानाम्
Locative
वंश्ये
वंश्ययोः
वंश्येषु
Sing.
Dual
Plu.
Nomin.
वंश्यः
वंश्यौ
वंश्याः
Vocative
वंश्य
वंश्यौ
वंश्याः
Accus.
वंश्यम्
वंश्यौ
वंश्यान्
Instrum.
वंश्येन
वंश्याभ्याम्
वंश्यैः
Dative
वंश्याय
वंश्याभ्याम्
वंश्येभ्यः
Ablative
वंश्यात् / वंश्याद्
वंश्याभ्याम्
वंश्येभ्यः
Genitive
वंश्यस्य
वंश्ययोः
वंश्यानाम्
Locative
वंश्ये
वंश्ययोः
वंश्येषु
Others