वंशीय শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
वंशीयः
वंशीयौ
वंशीयाः
সম্বোধন
वंशीय
वंशीयौ
वंशीयाः
দ্বিতীয়া
वंशीयम्
वंशीयौ
वंशीयान्
তৃতীয়া
वंशीयेन
वंशीयाभ्याम्
वंशीयैः
চতুর্থী
वंशीयाय
वंशीयाभ्याम्
वंशीयेभ्यः
পঞ্চমী
वंशीयात् / वंशीयाद्
वंशीयाभ्याम्
वंशीयेभ्यः
ষষ্ঠী
वंशीयस्य
वंशीययोः
वंशीयानाम्
সপ্তমী
वंशीये
वंशीययोः
वंशीयेषु
এক
দ্বিবচন
বহু.
প্রথমা
वंशीयः
वंशीयौ
वंशीयाः
সম্বোধন
वंशीय
वंशीयौ
वंशीयाः
দ্বিতীয়া
वंशीयम्
वंशीयौ
वंशीयान्
তৃতীয়া
वंशीयेन
वंशीयाभ्याम्
वंशीयैः
চতুর্থী
वंशीयाय
वंशीयाभ्याम्
वंशीयेभ्यः
পঞ্চমী
वंशीयात् / वंशीयाद्
वंशीयाभ्याम्
वंशीयेभ्यः
ষষ্ঠী
वंशीयस्य
वंशीययोः
वंशीयानाम्
সপ্তমী
वंशीये
वंशीययोः
वंशीयेषु
অন্যান্য