वंशज শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
वंशजः
वंशजौ
वंशजाः
সম্বোধন
वंशज
वंशजौ
वंशजाः
দ্বিতীয়া
वंशजम्
वंशजौ
वंशजान्
তৃতীয়া
वंशजेन
वंशजाभ्याम्
वंशजैः
চতুর্থী
वंशजाय
वंशजाभ्याम्
वंशजेभ्यः
পঞ্চমী
वंशजात् / वंशजाद्
वंशजाभ्याम्
वंशजेभ्यः
ষষ্ঠী
वंशजस्य
वंशजयोः
वंशजानाम्
সপ্তমী
वंशजे
वंशजयोः
वंशजेषु
এক
দ্বিবচন
বহু.
প্রথমা
वंशजः
वंशजौ
वंशजाः
সম্বোধন
वंशज
वंशजौ
वंशजाः
দ্বিতীয়া
वंशजम्
वंशजौ
वंशजान्
তৃতীয়া
वंशजेन
वंशजाभ्याम्
वंशजैः
চতুর্থী
वंशजाय
वंशजाभ्याम्
वंशजेभ्यः
পঞ্চমী
वंशजात् / वंशजाद्
वंशजाभ्याम्
वंशजेभ्यः
ষষ্ঠী
वंशजस्य
वंशजयोः
वंशजानाम्
সপ্তমী
वंशजे
वंशजयोः
वंशजेषु
অন্যান্য