लौह శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
लौहम्
लौहे
लौहानि
సంబోధన
लौह
लौहे
लौहानि
ద్వితీయా
लौहम्
लौहे
लौहानि
తృతీయా
लौहेन
लौहाभ्याम्
लौहैः
చతుర్థీ
लौहाय
लौहाभ्याम्
लौहेभ्यः
పంచమీ
लौहात् / लौहाद्
लौहाभ्याम्
लौहेभ्यः
షష్ఠీ
लौहस्य
लौहयोः
लौहानाम्
సప్తమీ
लौहे
लौहयोः
लौहेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
लौहम्
लौहे
लौहानि
సంబోధన
लौह
लौहे
लौहानि
ద్వితీయా
लौहम्
लौहे
लौहानि
తృతీయా
लौहेन
लौहाभ्याम्
लौहैः
చతుర్థీ
लौहाय
लौहाभ्याम्
लौहेभ्यः
పంచమీ
लौहात् / लौहाद्
लौहाभ्याम्
लौहेभ्यः
షష్ఠీ
लौहस्य
लौहयोः
लौहानाम्
సప్తమీ
लौहे
लौहयोः
लौहेषु


ఇతరులు