Declension of लौह

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
लौहम्
लौहे
लौहानि
Vocative
लौह
लौहे
लौहानि
Accusative
लौहम्
लौहे
लौहानि
Instrumental
लौहेन
लौहाभ्याम्
लौहैः
Dative
लौहाय
लौहाभ्याम्
लौहेभ्यः
Ablative
लौहात् / लौहाद्
लौहाभ्याम्
लौहेभ्यः
Genitive
लौहस्य
लौहयोः
लौहानाम्
Locative
लौहे
लौहयोः
लौहेषु
 
Sing.
Dual
Plu.
Nomin.
लौहम्
लौहे
लौहानि
Vocative
लौह
लौहे
लौहानि
Accus.
लौहम्
लौहे
लौहानि
Instrum.
लौहेन
लौहाभ्याम्
लौहैः
Dative
लौहाय
लौहाभ्याम्
लौहेभ्यः
Ablative
लौहात् / लौहाद्
लौहाभ्याम्
लौहेभ्यः
Genitive
लौहस्य
लौहयोः
लौहानाम्
Locative
लौहे
लौहयोः
लौहेषु


Others