Declension of लौह

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
लौहः
लौहौ
लौहाः
Vocative
लौह
लौहौ
लौहाः
Accusative
लौहम्
लौहौ
लौहान्
Instrumental
लौहेन
लौहाभ्याम्
लौहैः
Dative
लौहाय
लौहाभ्याम्
लौहेभ्यः
Ablative
लौहात् / लौहाद्
लौहाभ्याम्
लौहेभ्यः
Genitive
लौहस्य
लौहयोः
लौहानाम्
Locative
लौहे
लौहयोः
लौहेषु
 
Sing.
Dual
Plu.
Nomin.
लौहः
लौहौ
लौहाः
Vocative
लौह
लौहौ
लौहाः
Accus.
लौहम्
लौहौ
लौहान्
Instrum.
लौहेन
लौहाभ्याम्
लौहैः
Dative
लौहाय
लौहाभ्याम्
लौहेभ्यः
Ablative
लौहात् / लौहाद्
लौहाभ्याम्
लौहेभ्यः
Genitive
लौहस्य
लौहयोः
लौहानाम्
Locative
लौहे
लौहयोः
लौहेषु


Others