लौकिक শব্দ রূপ

(ক্লিবলিঙ্গ)

 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
लौकिकम्
लौकिके
लौकिकानि
সম্বোধন
लौकिक
लौकिके
लौकिकानि
দ্বিতীয়া
लौकिकम्
लौकिके
लौकिकानि
তৃতীয়া
लौकिकेन
लौकिकाभ्याम्
लौकिकैः
চতুর্থী
लौकिकाय
लौकिकाभ्याम्
लौकिकेभ्यः
পঞ্চমী
लौकिकात् / लौकिकाद्
लौकिकाभ्याम्
लौकिकेभ्यः
ষষ্ঠী
लौकिकस्य
लौकिकयोः
लौकिकानाम्
সপ্তমী
लौकिके
लौकिकयोः
लौकिकेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
लौकिकम्
लौकिके
लौकिकानि
সম্বোধন
लौकिक
लौकिके
लौकिकानि
দ্বিতীয়া
लौकिकम्
लौकिके
लौकिकानि
তৃতীয়া
लौकिकेन
लौकिकाभ्याम्
लौकिकैः
চতুর্থী
लौकिकाय
लौकिकाभ्याम्
लौकिकेभ्यः
পঞ্চমী
लौकिकात् / लौकिकाद्
लौकिकाभ्याम्
लौकिकेभ्यः
ষষ্ঠী
लौकिकस्य
लौकिकयोः
लौकिकानाम्
সপ্তমী
लौकिके
लौकिकयोः
लौकिकेषु


অন্যান্য