लौकायतिक শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
लौकायतिकः
लौकायतिकौ
लौकायतिकाः
সম্বোধন
लौकायतिक
लौकायतिकौ
लौकायतिकाः
দ্বিতীয়া
लौकायतिकम्
लौकायतिकौ
लौकायतिकान्
তৃতীয়া
लौकायतिकेन
लौकायतिकाभ्याम्
लौकायतिकैः
চতুর্থী
लौकायतिकाय
लौकायतिकाभ्याम्
लौकायतिकेभ्यः
পঞ্চমী
लौकायतिकात् / लौकायतिकाद्
लौकायतिकाभ्याम्
लौकायतिकेभ्यः
ষষ্ঠী
लौकायतिकस्य
लौकायतिकयोः
लौकायतिकानाम्
সপ্তমী
लौकायतिके
लौकायतिकयोः
लौकायतिकेषु
এক
দ্বিবচন
বহু.
প্রথমা
लौकायतिकः
लौकायतिकौ
लौकायतिकाः
সম্বোধন
लौकायतिक
लौकायतिकौ
लौकायतिकाः
দ্বিতীয়া
लौकायतिकम्
लौकायतिकौ
लौकायतिकान्
তৃতীয়া
लौकायतिकेन
लौकायतिकाभ्याम्
लौकायतिकैः
চতুর্থী
लौकायतिकाय
लौकायतिकाभ्याम्
लौकायतिकेभ्यः
পঞ্চমী
लौकायतिकात् / लौकायतिकाद्
लौकायतिकाभ्याम्
लौकायतिकेभ्यः
ষষ্ঠী
लौकायतिकस्य
लौकायतिकयोः
लौकायतिकानाम्
সপ্তমী
लौकायतिके
लौकायतिकयोः
लौकायतिकेषु
অন্যান্য