लौकायतिक శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
लौकायतिकम्
लौकायतिके
लौकायतिकानि
సంబోధన
लौकायतिक
लौकायतिके
लौकायतिकानि
ద్వితీయా
लौकायतिकम्
लौकायतिके
लौकायतिकानि
తృతీయా
लौकायतिकेन
लौकायतिकाभ्याम्
लौकायतिकैः
చతుర్థీ
लौकायतिकाय
लौकायतिकाभ्याम्
लौकायतिकेभ्यः
పంచమీ
लौकायतिकात् / लौकायतिकाद्
लौकायतिकाभ्याम्
लौकायतिकेभ्यः
షష్ఠీ
लौकायतिकस्य
लौकायतिकयोः
लौकायतिकानाम्
సప్తమీ
लौकायतिके
लौकायतिकयोः
लौकायतिकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
लौकायतिकम्
लौकायतिके
लौकायतिकानि
సంబోధన
लौकायतिक
लौकायतिके
लौकायतिकानि
ద్వితీయా
लौकायतिकम्
लौकायतिके
लौकायतिकानि
తృతీయా
लौकायतिकेन
लौकायतिकाभ्याम्
लौकायतिकैः
చతుర్థీ
लौकायतिकाय
लौकायतिकाभ्याम्
लौकायतिकेभ्यः
పంచమీ
लौकायतिकात् / लौकायतिकाद्
लौकायतिकाभ्याम्
लौकायतिकेभ्यः
షష్ఠీ
लौकायतिकस्य
लौकायतिकयोः
लौकायतिकानाम्
సప్తమీ
लौकायतिके
लौकायतिकयोः
लौकायतिकेषु


ఇతరులు