लौकायतिक শব্দ রূপ

(ক্লিবলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
लौकायतिकम्
लौकायतिके
लौकायतिकानि
সম্বোধন
लौकायतिक
लौकायतिके
लौकायतिकानि
দ্বিতীয়া
लौकायतिकम्
लौकायतिके
लौकायतिकानि
তৃতীয়া
लौकायतिकेन
लौकायतिकाभ्याम्
लौकायतिकैः
চতুর্থী
लौकायतिकाय
लौकायतिकाभ्याम्
लौकायतिकेभ्यः
পঞ্চমী
लौकायतिकात् / लौकायतिकाद्
लौकायतिकाभ्याम्
लौकायतिकेभ्यः
ষষ্ঠী
लौकायतिकस्य
लौकायतिकयोः
लौकायतिकानाम्
সপ্তমী
लौकायतिके
लौकायतिकयोः
लौकायतिकेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
लौकायतिकम्
लौकायतिके
लौकायतिकानि
সম্বোধন
लौकायतिक
लौकायतिके
लौकायतिकानि
দ্বিতীয়া
लौकायतिकम्
लौकायतिके
लौकायतिकानि
তৃতীয়া
लौकायतिकेन
लौकायतिकाभ्याम्
लौकायतिकैः
চতুর্থী
लौकायतिकाय
लौकायतिकाभ्याम्
लौकायतिकेभ्यः
পঞ্চমী
लौकायतिकात् / लौकायतिकाद्
लौकायतिकाभ्याम्
लौकायतिकेभ्यः
ষষ্ঠী
लौकायतिकस्य
लौकायतिकयोः
लौकायतिकानाम्
সপ্তমী
लौकायतिके
लौकायतिकयोः
लौकायतिकेषु


অন্যান্য