Declension of लोष्टितव्य

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
लोष्टितव्यः
लोष्टितव्यौ
लोष्टितव्याः
Vocative
लोष्टितव्य
लोष्टितव्यौ
लोष्टितव्याः
Accusative
लोष्टितव्यम्
लोष्टितव्यौ
लोष्टितव्यान्
Instrumental
लोष्टितव्येन
लोष्टितव्याभ्याम्
लोष्टितव्यैः
Dative
लोष्टितव्याय
लोष्टितव्याभ्याम्
लोष्टितव्येभ्यः
Ablative
लोष्टितव्यात् / लोष्टितव्याद्
लोष्टितव्याभ्याम्
लोष्टितव्येभ्यः
Genitive
लोष्टितव्यस्य
लोष्टितव्ययोः
लोष्टितव्यानाम्
Locative
लोष्टितव्ये
लोष्टितव्ययोः
लोष्टितव्येषु
 
Sing.
Dual
Plu.
Nomin.
लोष्टितव्यः
लोष्टितव्यौ
लोष्टितव्याः
Vocative
लोष्टितव्य
लोष्टितव्यौ
लोष्टितव्याः
Accus.
लोष्टितव्यम्
लोष्टितव्यौ
लोष्टितव्यान्
Instrum.
लोष्टितव्येन
लोष्टितव्याभ्याम्
लोष्टितव्यैः
Dative
लोष्टितव्याय
लोष्टितव्याभ्याम्
लोष्टितव्येभ्यः
Ablative
लोष्टितव्यात् / लोष्टितव्याद्
लोष्टितव्याभ्याम्
लोष्टितव्येभ्यः
Genitive
लोष्टितव्यस्य
लोष्टितव्ययोः
लोष्टितव्यानाम्
Locative
लोष्टितव्ये
लोष्टितव्ययोः
लोष्टितव्येषु


Others