Declension of लोष्टित
(Masculine)
Singular
Dual
Plural
Nominative
लोष्टितः
लोष्टितौ
लोष्टिताः
Vocative
लोष्टित
लोष्टितौ
लोष्टिताः
Accusative
लोष्टितम्
लोष्टितौ
लोष्टितान्
Instrumental
लोष्टितेन
लोष्टिताभ्याम्
लोष्टितैः
Dative
लोष्टिताय
लोष्टिताभ्याम्
लोष्टितेभ्यः
Ablative
लोष्टितात् / लोष्टिताद्
लोष्टिताभ्याम्
लोष्टितेभ्यः
Genitive
लोष्टितस्य
लोष्टितयोः
लोष्टितानाम्
Locative
लोष्टिते
लोष्टितयोः
लोष्टितेषु
Sing.
Dual
Plu.
Nomin.
लोष्टितः
लोष्टितौ
लोष्टिताः
Vocative
लोष्टित
लोष्टितौ
लोष्टिताः
Accus.
लोष्टितम्
लोष्टितौ
लोष्टितान्
Instrum.
लोष्टितेन
लोष्टिताभ्याम्
लोष्टितैः
Dative
लोष्टिताय
लोष्टिताभ्याम्
लोष्टितेभ्यः
Ablative
लोष्टितात् / लोष्टिताद्
लोष्टिताभ्याम्
लोष्टितेभ्यः
Genitive
लोष्टितस्य
लोष्टितयोः
लोष्टितानाम्
Locative
लोष्टिते
लोष्टितयोः
लोष्टितेषु
Others