Declension of लोभितव्य
(Masculine)
Singular
Dual
Plural
Nominative
लोभितव्यः
लोभितव्यौ
लोभितव्याः
Vocative
लोभितव्य
लोभितव्यौ
लोभितव्याः
Accusative
लोभितव्यम्
लोभितव्यौ
लोभितव्यान्
Instrumental
लोभितव्येन
लोभितव्याभ्याम्
लोभितव्यैः
Dative
लोभितव्याय
लोभितव्याभ्याम्
लोभितव्येभ्यः
Ablative
लोभितव्यात् / लोभितव्याद्
लोभितव्याभ्याम्
लोभितव्येभ्यः
Genitive
लोभितव्यस्य
लोभितव्ययोः
लोभितव्यानाम्
Locative
लोभितव्ये
लोभितव्ययोः
लोभितव्येषु
Sing.
Dual
Plu.
Nomin.
लोभितव्यः
लोभितव्यौ
लोभितव्याः
Vocative
लोभितव्य
लोभितव्यौ
लोभितव्याः
Accus.
लोभितव्यम्
लोभितव्यौ
लोभितव्यान्
Instrum.
लोभितव्येन
लोभितव्याभ्याम्
लोभितव्यैः
Dative
लोभितव्याय
लोभितव्याभ्याम्
लोभितव्येभ्यः
Ablative
लोभितव्यात् / लोभितव्याद्
लोभितव्याभ्याम्
लोभितव्येभ्यः
Genitive
लोभितव्यस्य
लोभितव्ययोः
लोभितव्यानाम्
Locative
लोभितव्ये
लोभितव्ययोः
लोभितव्येषु
Others