लोभक శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
लोभकः
लोभकौ
लोभकाः
సంబోధన
लोभक
लोभकौ
लोभकाः
ద్వితీయా
लोभकम्
लोभकौ
लोभकान्
తృతీయా
लोभकेन
लोभकाभ्याम्
लोभकैः
చతుర్థీ
लोभकाय
लोभकाभ्याम्
लोभकेभ्यः
పంచమీ
लोभकात् / लोभकाद्
लोभकाभ्याम्
लोभकेभ्यः
షష్ఠీ
लोभकस्य
लोभकयोः
लोभकानाम्
సప్తమీ
लोभके
लोभकयोः
लोभकेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
लोभकः
लोभकौ
लोभकाः
సంబోధన
लोभक
लोभकौ
लोभकाः
ద్వితీయా
लोभकम्
लोभकौ
लोभकान्
తృతీయా
लोभकेन
लोभकाभ्याम्
लोभकैः
చతుర్థీ
लोभकाय
लोभकाभ्याम्
लोभकेभ्यः
పంచమీ
लोभकात् / लोभकाद्
लोभकाभ्याम्
लोभकेभ्यः
షష్ఠీ
लोभकस्य
लोभकयोः
लोभकानाम्
సప్తమీ
लोभके
लोभकयोः
लोभकेषु
ఇతరులు