Declension of लोठित
(Masculine)
Singular
Dual
Plural
Nominative
लोठितः
लोठितौ
लोठिताः
Vocative
लोठित
लोठितौ
लोठिताः
Accusative
लोठितम्
लोठितौ
लोठितान्
Instrumental
लोठितेन
लोठिताभ्याम्
लोठितैः
Dative
लोठिताय
लोठिताभ्याम्
लोठितेभ्यः
Ablative
लोठितात् / लोठिताद्
लोठिताभ्याम्
लोठितेभ्यः
Genitive
लोठितस्य
लोठितयोः
लोठितानाम्
Locative
लोठिते
लोठितयोः
लोठितेषु
Sing.
Dual
Plu.
Nomin.
लोठितः
लोठितौ
लोठिताः
Vocative
लोठित
लोठितौ
लोठिताः
Accus.
लोठितम्
लोठितौ
लोठितान्
Instrum.
लोठितेन
लोठिताभ्याम्
लोठितैः
Dative
लोठिताय
लोठिताभ्याम्
लोठितेभ्यः
Ablative
लोठितात् / लोठिताद्
लोठिताभ्याम्
लोठितेभ्यः
Genitive
लोठितस्य
लोठितयोः
लोठितानाम्
Locative
लोठिते
लोठितयोः
लोठितेषु
Others