लोटितव्य శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
लोटितव्यः
लोटितव्यौ
लोटितव्याः
సంబోధన
लोटितव्य
लोटितव्यौ
लोटितव्याः
ద్వితీయా
लोटितव्यम्
लोटितव्यौ
लोटितव्यान्
తృతీయా
लोटितव्येन
लोटितव्याभ्याम्
लोटितव्यैः
చతుర్థీ
लोटितव्याय
लोटितव्याभ्याम्
लोटितव्येभ्यः
పంచమీ
लोटितव्यात् / लोटितव्याद्
लोटितव्याभ्याम्
लोटितव्येभ्यः
షష్ఠీ
लोटितव्यस्य
लोटितव्ययोः
लोटितव्यानाम्
సప్తమీ
लोटितव्ये
लोटितव्ययोः
लोटितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
लोटितव्यः
लोटितव्यौ
लोटितव्याः
సంబోధన
लोटितव्य
लोटितव्यौ
लोटितव्याः
ద్వితీయా
लोटितव्यम्
लोटितव्यौ
लोटितव्यान्
తృతీయా
लोटितव्येन
लोटितव्याभ्याम्
लोटितव्यैः
చతుర్థీ
लोटितव्याय
लोटितव्याभ्याम्
लोटितव्येभ्यः
పంచమీ
लोटितव्यात् / लोटितव्याद्
लोटितव्याभ्याम्
लोटितव्येभ्यः
షష్ఠీ
लोटितव्यस्य
लोटितव्ययोः
लोटितव्यानाम्
సప్తమీ
लोटितव्ये
लोटितव्ययोः
लोटितव्येषु


ఇతరులు