Declension of लोटमान
(Masculine)
Singular
Dual
Plural
Nominative
लोटमानः
लोटमानौ
लोटमानाः
Vocative
लोटमान
लोटमानौ
लोटमानाः
Accusative
लोटमानम्
लोटमानौ
लोटमानान्
Instrumental
लोटमानेन
लोटमानाभ्याम्
लोटमानैः
Dative
लोटमानाय
लोटमानाभ्याम्
लोटमानेभ्यः
Ablative
लोटमानात् / लोटमानाद्
लोटमानाभ्याम्
लोटमानेभ्यः
Genitive
लोटमानस्य
लोटमानयोः
लोटमानानाम्
Locative
लोटमाने
लोटमानयोः
लोटमानेषु
Sing.
Dual
Plu.
Nomin.
लोटमानः
लोटमानौ
लोटमानाः
Vocative
लोटमान
लोटमानौ
लोटमानाः
Accus.
लोटमानम्
लोटमानौ
लोटमानान्
Instrum.
लोटमानेन
लोटमानाभ्याम्
लोटमानैः
Dative
लोटमानाय
लोटमानाभ्याम्
लोटमानेभ्यः
Ablative
लोटमानात् / लोटमानाद्
लोटमानाभ्याम्
लोटमानेभ्यः
Genitive
लोटमानस्य
लोटमानयोः
लोटमानानाम्
Locative
लोटमाने
लोटमानयोः
लोटमानेषु
Others