Declension of लोचितव्य

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
लोचितव्यः
लोचितव्यौ
लोचितव्याः
Vocative
लोचितव्य
लोचितव्यौ
लोचितव्याः
Accusative
लोचितव्यम्
लोचितव्यौ
लोचितव्यान्
Instrumental
लोचितव्येन
लोचितव्याभ्याम्
लोचितव्यैः
Dative
लोचितव्याय
लोचितव्याभ्याम्
लोचितव्येभ्यः
Ablative
लोचितव्यात् / लोचितव्याद्
लोचितव्याभ्याम्
लोचितव्येभ्यः
Genitive
लोचितव्यस्य
लोचितव्ययोः
लोचितव्यानाम्
Locative
लोचितव्ये
लोचितव्ययोः
लोचितव्येषु
 
Sing.
Dual
Plu.
Nomin.
लोचितव्यः
लोचितव्यौ
लोचितव्याः
Vocative
लोचितव्य
लोचितव्यौ
लोचितव्याः
Accus.
लोचितव्यम्
लोचितव्यौ
लोचितव्यान्
Instrum.
लोचितव्येन
लोचितव्याभ्याम्
लोचितव्यैः
Dative
लोचितव्याय
लोचितव्याभ्याम्
लोचितव्येभ्यः
Ablative
लोचितव्यात् / लोचितव्याद्
लोचितव्याभ्याम्
लोचितव्येभ्यः
Genitive
लोचितव्यस्य
लोचितव्ययोः
लोचितव्यानाम्
Locative
लोचितव्ये
लोचितव्ययोः
लोचितव्येषु


Others