लोचयितव्य శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
लोचयितव्यः
लोचयितव्यौ
लोचयितव्याः
సంబోధన
लोचयितव्य
लोचयितव्यौ
लोचयितव्याः
ద్వితీయా
लोचयितव्यम्
लोचयितव्यौ
लोचयितव्यान्
తృతీయా
लोचयितव्येन
लोचयितव्याभ्याम्
लोचयितव्यैः
చతుర్థీ
लोचयितव्याय
लोचयितव्याभ्याम्
लोचयितव्येभ्यः
పంచమీ
लोचयितव्यात् / लोचयितव्याद्
लोचयितव्याभ्याम्
लोचयितव्येभ्यः
షష్ఠీ
लोचयितव्यस्य
लोचयितव्ययोः
लोचयितव्यानाम्
సప్తమీ
लोचयितव्ये
लोचयितव्ययोः
लोचयितव्येषु
ఏక.
ద్వి.
బహు.
ప్రథమా
लोचयितव्यः
लोचयितव्यौ
लोचयितव्याः
సంబోధన
लोचयितव्य
लोचयितव्यौ
लोचयितव्याः
ద్వితీయా
लोचयितव्यम्
लोचयितव्यौ
लोचयितव्यान्
తృతీయా
लोचयितव्येन
लोचयितव्याभ्याम्
लोचयितव्यैः
చతుర్థీ
लोचयितव्याय
लोचयितव्याभ्याम्
लोचयितव्येभ्यः
పంచమీ
लोचयितव्यात् / लोचयितव्याद्
लोचयितव्याभ्याम्
लोचयितव्येभ्यः
షష్ఠీ
लोचयितव्यस्य
लोचयितव्ययोः
लोचयितव्यानाम्
సప్తమీ
लोचयितव्ये
लोचयितव्ययोः
लोचयितव्येषु
ఇతరులు