लोकयितव्य শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
लोकयितव्यः
लोकयितव्यौ
लोकयितव्याः
সম্বোধন
लोकयितव्य
लोकयितव्यौ
लोकयितव्याः
দ্বিতীয়া
लोकयितव्यम्
लोकयितव्यौ
लोकयितव्यान्
তৃতীয়া
लोकयितव्येन
लोकयितव्याभ्याम्
लोकयितव्यैः
চতুর্থী
लोकयितव्याय
लोकयितव्याभ्याम्
लोकयितव्येभ्यः
পঞ্চমী
लोकयितव्यात् / लोकयितव्याद्
लोकयितव्याभ्याम्
लोकयितव्येभ्यः
ষষ্ঠী
लोकयितव्यस्य
लोकयितव्ययोः
लोकयितव्यानाम्
সপ্তমী
लोकयितव्ये
लोकयितव्ययोः
लोकयितव्येषु
এক
দ্বিবচন
বহু.
প্রথমা
लोकयितव्यः
लोकयितव्यौ
लोकयितव्याः
সম্বোধন
लोकयितव्य
लोकयितव्यौ
लोकयितव्याः
দ্বিতীয়া
लोकयितव्यम्
लोकयितव्यौ
लोकयितव्यान्
তৃতীয়া
लोकयितव्येन
लोकयितव्याभ्याम्
लोकयितव्यैः
চতুর্থী
लोकयितव्याय
लोकयितव्याभ्याम्
लोकयितव्येभ्यः
পঞ্চমী
लोकयितव्यात् / लोकयितव्याद्
लोकयितव्याभ्याम्
लोकयितव्येभ्यः
ষষ্ঠী
लोकयितव्यस्य
लोकयितव्ययोः
लोकयितव्यानाम्
সপ্তমী
लोकयितव्ये
लोकयितव्ययोः
लोकयितव्येषु
অন্যান্য