लोक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
लोकः
लोकौ
लोकाः
సంబోధన
लोक
लोकौ
लोकाः
ద్వితీయా
लोकम्
लोकौ
लोकान्
తృతీయా
लोकेन
लोकाभ्याम्
लोकैः
చతుర్థీ
लोकाय
लोकाभ्याम्
लोकेभ्यः
పంచమీ
लोकात् / लोकाद्
लोकाभ्याम्
लोकेभ्यः
షష్ఠీ
लोकस्य
लोकयोः
लोकानाम्
సప్తమీ
लोके
लोकयोः
लोकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
लोकः
लोकौ
लोकाः
సంబోధన
लोक
लोकौ
लोकाः
ద్వితీయా
लोकम्
लोकौ
लोकान्
తృతీయా
लोकेन
लोकाभ्याम्
लोकैः
చతుర్థీ
लोकाय
लोकाभ्याम्
लोकेभ्यः
పంచమీ
लोकात् / लोकाद्
लोकाभ्याम्
लोकेभ्यः
షష్ఠీ
लोकस्य
लोकयोः
लोकानाम्
సప్తమీ
लोके
लोकयोः
लोकेषु


ఇతరులు