Declension of लेश्य
(Masculine)
Singular
Dual
Plural
Nominative
लेश्यः
लेश्यौ
लेश्याः
Vocative
लेश्य
लेश्यौ
लेश्याः
Accusative
लेश्यम्
लेश्यौ
लेश्यान्
Instrumental
लेश्येन
लेश्याभ्याम्
लेश्यैः
Dative
लेश्याय
लेश्याभ्याम्
लेश्येभ्यः
Ablative
लेश्यात् / लेश्याद्
लेश्याभ्याम्
लेश्येभ्यः
Genitive
लेश्यस्य
लेश्ययोः
लेश्यानाम्
Locative
लेश्ये
लेश्ययोः
लेश्येषु
Sing.
Dual
Plu.
Nomin.
लेश्यः
लेश्यौ
लेश्याः
Vocative
लेश्य
लेश्यौ
लेश्याः
Accus.
लेश्यम्
लेश्यौ
लेश्यान्
Instrum.
लेश्येन
लेश्याभ्याम्
लेश्यैः
Dative
लेश्याय
लेश्याभ्याम्
लेश्येभ्यः
Ablative
लेश्यात् / लेश्याद्
लेश्याभ्याम्
लेश्येभ्यः
Genitive
लेश्यस्य
लेश्ययोः
लेश्यानाम्
Locative
लेश्ये
लेश्ययोः
लेश्येषु
Others