Declension of लेप्तव्य
(Masculine)
Singular
Dual
Plural
Nominative
लेप्तव्यः
लेप्तव्यौ
लेप्तव्याः
Vocative
लेप्तव्य
लेप्तव्यौ
लेप्तव्याः
Accusative
लेप्तव्यम्
लेप्तव्यौ
लेप्तव्यान्
Instrumental
लेप्तव्येन
लेप्तव्याभ्याम्
लेप्तव्यैः
Dative
लेप्तव्याय
लेप्तव्याभ्याम्
लेप्तव्येभ्यः
Ablative
लेप्तव्यात् / लेप्तव्याद्
लेप्तव्याभ्याम्
लेप्तव्येभ्यः
Genitive
लेप्तव्यस्य
लेप्तव्ययोः
लेप्तव्यानाम्
Locative
लेप्तव्ये
लेप्तव्ययोः
लेप्तव्येषु
Sing.
Dual
Plu.
Nomin.
लेप्तव्यः
लेप्तव्यौ
लेप्तव्याः
Vocative
लेप्तव्य
लेप्तव्यौ
लेप्तव्याः
Accus.
लेप्तव्यम्
लेप्तव्यौ
लेप्तव्यान्
Instrum.
लेप्तव्येन
लेप्तव्याभ्याम्
लेप्तव्यैः
Dative
लेप्तव्याय
लेप्तव्याभ्याम्
लेप्तव्येभ्यः
Ablative
लेप्तव्यात् / लेप्तव्याद्
लेप्तव्याभ्याम्
लेप्तव्येभ्यः
Genitive
लेप्तव्यस्य
लेप्तव्ययोः
लेप्तव्यानाम्
Locative
लेप्तव्ये
लेप्तव्ययोः
लेप्तव्येषु
Others