Declension of लेपितव्य

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
लेपितव्यः
लेपितव्यौ
लेपितव्याः
Vocative
लेपितव्य
लेपितव्यौ
लेपितव्याः
Accusative
लेपितव्यम्
लेपितव्यौ
लेपितव्यान्
Instrumental
लेपितव्येन
लेपितव्याभ्याम्
लेपितव्यैः
Dative
लेपितव्याय
लेपितव्याभ्याम्
लेपितव्येभ्यः
Ablative
लेपितव्यात् / लेपितव्याद्
लेपितव्याभ्याम्
लेपितव्येभ्यः
Genitive
लेपितव्यस्य
लेपितव्ययोः
लेपितव्यानाम्
Locative
लेपितव्ये
लेपितव्ययोः
लेपितव्येषु
 
Sing.
Dual
Plu.
Nomin.
लेपितव्यः
लेपितव्यौ
लेपितव्याः
Vocative
लेपितव्य
लेपितव्यौ
लेपितव्याः
Accus.
लेपितव्यम्
लेपितव्यौ
लेपितव्यान्
Instrum.
लेपितव्येन
लेपितव्याभ्याम्
लेपितव्यैः
Dative
लेपितव्याय
लेपितव्याभ्याम्
लेपितव्येभ्यः
Ablative
लेपितव्यात् / लेपितव्याद्
लेपितव्याभ्याम्
लेपितव्येभ्यः
Genitive
लेपितव्यस्य
लेपितव्ययोः
लेपितव्यानाम्
Locative
लेपितव्ये
लेपितव्ययोः
लेपितव्येषु


Others