Declension of लिह्

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
लिट् / लिड्
लिहौ
लिहः
Vocative
लिट् / लिड्
लिहौ
लिहः
Accusative
लिहम्
लिहौ
लिहः
Instrumental
लिहा
लिड्भ्याम्
लिड्भिः
Dative
लिहे
लिड्भ्याम्
लिड्भ्यः
Ablative
लिहः
लिड्भ्याम्
लिड्भ्यः
Genitive
लिहः
लिहोः
लिहाम्
Locative
लिहि
लिहोः
लिट्त्सु / लिट्सु
 
Sing.
Dual
Plu.
Nomin.
लिट् / लिड्
लिहौ
लिहः
Vocative
लिट् / लिड्
लिहौ
लिहः
Accus.
लिहम्
लिहौ
लिहः
Instrum.
लिहा
लिड्भ्याम्
लिड्भिः
Dative
लिहे
लिड्भ्याम्
लिड्भ्यः
Ablative
लिहः
लिड्भ्याम्
लिड्भ्यः
Genitive
लिहः
लिहोः
लिहाम्
Locative
लिहि
लिहोः
लिट्त्सु / लिट्सु