Declension of लाघमाना

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
लाघमाना
लाघमाने
लाघमानाः
Vocative
लाघमाने
लाघमाने
लाघमानाः
Accusative
लाघमानाम्
लाघमाने
लाघमानाः
Instrumental
लाघमानया
लाघमानाभ्याम्
लाघमानाभिः
Dative
लाघमानायै
लाघमानाभ्याम्
लाघमानाभ्यः
Ablative
लाघमानायाः
लाघमानाभ्याम्
लाघमानाभ्यः
Genitive
लाघमानायाः
लाघमानयोः
लाघमानानाम्
Locative
लाघमानायाम्
लाघमानयोः
लाघमानासु
 
Sing.
Dual
Plu.
Nomin.
लाघमाना
लाघमाने
लाघमानाः
Vocative
लाघमाने
लाघमाने
लाघमानाः
Accus.
लाघमानाम्
लाघमाने
लाघमानाः
Instrum.
लाघमानया
लाघमानाभ्याम्
लाघमानाभिः
Dative
लाघमानायै
लाघमानाभ्याम्
लाघमानाभ्यः
Ablative
लाघमानायाः
लाघमानाभ्याम्
लाघमानाभ्यः
Genitive
लाघमानायाः
लाघमानयोः
लाघमानानाम्
Locative
लाघमानायाम्
लाघमानयोः
लाघमानासु


Others