Declension of लङ्घितवत्

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
लङ्घितवान्
लङ्घितवन्तौ
लङ्घितवन्तः
Vocative
लङ्घितवन्
लङ्घितवन्तौ
लङ्घितवन्तः
Accusative
लङ्घितवन्तम्
लङ्घितवन्तौ
लङ्घितवतः
Instrumental
लङ्घितवता
लङ्घितवद्भ्याम्
लङ्घितवद्भिः
Dative
लङ्घितवते
लङ्घितवद्भ्याम्
लङ्घितवद्भ्यः
Ablative
लङ्घितवतः
लङ्घितवद्भ्याम्
लङ्घितवद्भ्यः
Genitive
लङ्घितवतः
लङ्घितवतोः
लङ्घितवताम्
Locative
लङ्घितवति
लङ्घितवतोः
लङ्घितवत्सु
 
Sing.
Dual
Plu.
Nomin.
लङ्घितवान्
लङ्घितवन्तौ
लङ्घितवन्तः
Vocative
लङ्घितवन्
लङ्घितवन्तौ
लङ्घितवन्तः
Accus.
लङ्घितवन्तम्
लङ्घितवन्तौ
लङ्घितवतः
Instrum.
लङ्घितवता
लङ्घितवद्भ्याम्
लङ्घितवद्भिः
Dative
लङ्घितवते
लङ्घितवद्भ्याम्
लङ्घितवद्भ्यः
Ablative
लङ्घितवतः
लङ्घितवद्भ्याम्
लङ्घितवद्भ्यः
Genitive
लङ्घितवतः
लङ्घितवतोः
लङ्घितवताम्
Locative
लङ्घितवति
लङ्घितवतोः
लङ्घितवत्सु


Others