Declension of लङ्गितवती

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
लङ्गितवती
लङ्गितवत्यौ
लङ्गितवत्यः
Vocative
लङ्गितवति
लङ्गितवत्यौ
लङ्गितवत्यः
Accusative
लङ्गितवतीम्
लङ्गितवत्यौ
लङ्गितवतीः
Instrumental
लङ्गितवत्या
लङ्गितवतीभ्याम्
लङ्गितवतीभिः
Dative
लङ्गितवत्यै
लङ्गितवतीभ्याम्
लङ्गितवतीभ्यः
Ablative
लङ्गितवत्याः
लङ्गितवतीभ्याम्
लङ्गितवतीभ्यः
Genitive
लङ्गितवत्याः
लङ्गितवत्योः
लङ्गितवतीनाम्
Locative
लङ्गितवत्याम्
लङ्गितवत्योः
लङ्गितवतीषु
 
Sing.
Dual
Plu.
Nomin.
लङ्गितवती
लङ्गितवत्यौ
लङ्गितवत्यः
Vocative
लङ्गितवति
लङ्गितवत्यौ
लङ्गितवत्यः
Accus.
लङ्गितवतीम्
लङ्गितवत्यौ
लङ्गितवतीः
Instrum.
लङ्गितवत्या
लङ्गितवतीभ्याम्
लङ्गितवतीभिः
Dative
लङ्गितवत्यै
लङ्गितवतीभ्याम्
लङ्गितवतीभ्यः
Ablative
लङ्गितवत्याः
लङ्गितवतीभ्याम्
लङ्गितवतीभ्यः
Genitive
लङ्गितवत्याः
लङ्गितवत्योः
लङ्गितवतीनाम्
Locative
लङ्गितवत्याम्
लङ्गितवत्योः
लङ्गितवतीषु


Others