लङ्गत् శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
लङ्गत् / लङ्गद्
लङ्गन्ती
लङ्गन्ति
సంబోధన
लङ्गत् / लङ्गद्
लङ्गन्ती
लङ्गन्ति
ద్వితీయా
लङ्गत् / लङ्गद्
लङ्गन्ती
लङ्गन्ति
తృతీయా
लङ्गता
लङ्गद्भ्याम्
लङ्गद्भिः
చతుర్థీ
लङ्गते
लङ्गद्भ्याम्
लङ्गद्भ्यः
పంచమీ
लङ्गतः
लङ्गद्भ्याम्
लङ्गद्भ्यः
షష్ఠీ
लङ्गतः
लङ्गतोः
लङ्गताम्
సప్తమీ
लङ्गति
लङ्गतोः
लङ्गत्सु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
लङ्गत् / लङ्गद्
लङ्गन्ती
लङ्गन्ति
సంబోధన
लङ्गत् / लङ्गद्
लङ्गन्ती
लङ्गन्ति
ద్వితీయా
लङ्गत् / लङ्गद्
लङ्गन्ती
लङ्गन्ति
తృతీయా
लङ्गता
लङ्गद्भ्याम्
लङ्गद्भिः
చతుర్థీ
लङ्गते
लङ्गद्भ्याम्
लङ्गद्भ्यः
పంచమీ
लङ्गतः
लङ्गद्भ्याम्
लङ्गद्भ्यः
షష్ఠీ
लङ्गतः
लङ्गतोः
लङ्गताम्
సప్తమీ
लङ्गति
लङ्गतोः
लङ्गत्सु


ఇతరులు