Declension of लङ्गत्

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
लङ्गत् / लङ्गद्
लङ्गन्ती
लङ्गन्ति
Vocative
लङ्गत् / लङ्गद्
लङ्गन्ती
लङ्गन्ति
Accusative
लङ्गत् / लङ्गद्
लङ्गन्ती
लङ्गन्ति
Instrumental
लङ्गता
लङ्गद्भ्याम्
लङ्गद्भिः
Dative
लङ्गते
लङ्गद्भ्याम्
लङ्गद्भ्यः
Ablative
लङ्गतः
लङ्गद्भ्याम्
लङ्गद्भ्यः
Genitive
लङ्गतः
लङ्गतोः
लङ्गताम्
Locative
लङ्गति
लङ्गतोः
लङ्गत्सु
 
Sing.
Dual
Plu.
Nomin.
लङ्गत् / लङ्गद्
लङ्गन्ती
लङ्गन्ति
Vocative
लङ्गत् / लङ्गद्
लङ्गन्ती
लङ्गन्ति
Accus.
लङ्गत् / लङ्गद्
लङ्गन्ती
लङ्गन्ति
Instrum.
लङ्गता
लङ्गद्भ्याम्
लङ्गद्भिः
Dative
लङ्गते
लङ्गद्भ्याम्
लङ्गद्भ्यः
Ablative
लङ्गतः
लङ्गद्भ्याम्
लङ्गद्भ्यः
Genitive
लङ्गतः
लङ्गतोः
लङ्गताम्
Locative
लङ्गति
लङ्गतोः
लङ्गत्सु


Others