Declension of लङ्खित

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
लङ्खितम्
लङ्खिते
लङ्खितानि
Vocative
लङ्खित
लङ्खिते
लङ्खितानि
Accusative
लङ्खितम्
लङ्खिते
लङ्खितानि
Instrumental
लङ्खितेन
लङ्खिताभ्याम्
लङ्खितैः
Dative
लङ्खिताय
लङ्खिताभ्याम्
लङ्खितेभ्यः
Ablative
लङ्खितात् / लङ्खिताद्
लङ्खिताभ्याम्
लङ्खितेभ्यः
Genitive
लङ्खितस्य
लङ्खितयोः
लङ्खितानाम्
Locative
लङ्खिते
लङ्खितयोः
लङ्खितेषु
 
Sing.
Dual
Plu.
Nomin.
लङ्खितम्
लङ्खिते
लङ्खितानि
Vocative
लङ्खित
लङ्खिते
लङ्खितानि
Accus.
लङ्खितम्
लङ्खिते
लङ्खितानि
Instrum.
लङ्खितेन
लङ्खिताभ्याम्
लङ्खितैः
Dative
लङ्खिताय
लङ्खिताभ्याम्
लङ्खितेभ्यः
Ablative
लङ्खितात् / लङ्खिताद्
लङ्खिताभ्याम्
लङ्खितेभ्यः
Genitive
लङ्खितस्य
लङ्खितयोः
लङ्खितानाम्
Locative
लङ्खिते
लङ्खितयोः
लङ्खितेषु


Others