Declension of लग्न

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
लग्नम्
लग्ने
लग्नानि
Vocative
लग्न
लग्ने
लग्नानि
Accusative
लग्नम्
लग्ने
लग्नानि
Instrumental
लग्नेन
लग्नाभ्याम्
लग्नैः
Dative
लग्नाय
लग्नाभ्याम्
लग्नेभ्यः
Ablative
लग्नात् / लग्नाद्
लग्नाभ्याम्
लग्नेभ्यः
Genitive
लग्नस्य
लग्नयोः
लग्नानाम्
Locative
लग्ने
लग्नयोः
लग्नेषु
 
Sing.
Dual
Plu.
Nomin.
लग्नम्
लग्ने
लग्नानि
Vocative
लग्न
लग्ने
लग्नानि
Accus.
लग्नम्
लग्ने
लग्नानि
Instrum.
लग्नेन
लग्नाभ्याम्
लग्नैः
Dative
लग्नाय
लग्नाभ्याम्
लग्नेभ्यः
Ablative
लग्नात् / लग्नाद्
लग्नाभ्याम्
लग्नेभ्यः
Genitive
लग्नस्य
लग्नयोः
लग्नानाम्
Locative
लग्ने
लग्नयोः
लग्नेषु


Others