Declension of रैवतिकीय

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
रैवतिकीयम्
रैवतिकीये
रैवतिकीयानि
Vocative
रैवतिकीय
रैवतिकीये
रैवतिकीयानि
Accusative
रैवतिकीयम्
रैवतिकीये
रैवतिकीयानि
Instrumental
रैवतिकीयेन
रैवतिकीयाभ्याम्
रैवतिकीयैः
Dative
रैवतिकीयाय
रैवतिकीयाभ्याम्
रैवतिकीयेभ्यः
Ablative
रैवतिकीयात् / रैवतिकीयाद्
रैवतिकीयाभ्याम्
रैवतिकीयेभ्यः
Genitive
रैवतिकीयस्य
रैवतिकीययोः
रैवतिकीयानाम्
Locative
रैवतिकीये
रैवतिकीययोः
रैवतिकीयेषु
 
Sing.
Dual
Plu.
Nomin.
रैवतिकीयम्
रैवतिकीये
रैवतिकीयानि
Vocative
रैवतिकीय
रैवतिकीये
रैवतिकीयानि
Accus.
रैवतिकीयम्
रैवतिकीये
रैवतिकीयानि
Instrum.
रैवतिकीयेन
रैवतिकीयाभ्याम्
रैवतिकीयैः
Dative
रैवतिकीयाय
रैवतिकीयाभ्याम्
रैवतिकीयेभ्यः
Ablative
रैवतिकीयात् / रैवतिकीयाद्
रैवतिकीयाभ्याम्
रैवतिकीयेभ्यः
Genitive
रैवतिकीयस्य
रैवतिकीययोः
रैवतिकीयानाम्
Locative
रैवतिकीये
रैवतिकीययोः
रैवतिकीयेषु


Others