रुह् శబ్ద రూపాలు
(స్త్రీ లింగం)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
रुट् / रुड्
रुहौ
रुहः
సంబోధన
रुट् / रुड्
रुहौ
रुहः
ద్వితీయా
रुहम्
रुहौ
रुहः
తృతీయా
रुहा
रुड्भ्याम्
रुड्भिः
చతుర్థీ
रुहे
रुड्भ्याम्
रुड्भ्यः
పంచమీ
रुहः
रुड्भ्याम्
रुड्भ्यः
షష్ఠీ
रुहः
रुहोः
रुहाम्
సప్తమీ
रुहि
रुहोः
रुट्त्सु / रुट्सु
ఏక.
ద్వి.
బహు.
ప్రథమా
रुट् / रुड्
रुहौ
रुहः
సంబోధన
रुट् / रुड्
रुहौ
रुहः
ద్వితీయా
रुहम्
रुहौ
रुहः
తృతీయా
रुहा
रुड्भ्याम्
रुड्भिः
చతుర్థీ
रुहे
रुड्भ्याम्
रुड्भ्यः
పంచమీ
रुहः
रुड्भ्याम्
रुड्भ्यः
షష్ఠీ
रुहः
रुहोः
रुहाम्
సప్తమీ
रुहि
रुहोः
रुट्त्सु / रुट्सु