Declension of रुद्र
(Masculine)
Singular
Dual
Plural
Nominative
रुद्रः
रुद्रौ
रुद्राः
Vocative
रुद्र
रुद्रौ
रुद्राः
Accusative
रुद्रम्
रुद्रौ
रुद्रान्
Instrumental
रुद्रेण
रुद्राभ्याम्
रुद्रैः
Dative
रुद्राय
रुद्राभ्याम्
रुद्रेभ्यः
Ablative
रुद्रात् / रुद्राद्
रुद्राभ्याम्
रुद्रेभ्यः
Genitive
रुद्रस्य
रुद्रयोः
रुद्राणाम्
Locative
रुद्रे
रुद्रयोः
रुद्रेषु
Sing.
Dual
Plu.
Nomin.
रुद्रः
रुद्रौ
रुद्राः
Vocative
रुद्र
रुद्रौ
रुद्राः
Accus.
रुद्रम्
रुद्रौ
रुद्रान्
Instrum.
रुद्रेण
रुद्राभ्याम्
रुद्रैः
Dative
रुद्राय
रुद्राभ्याम्
रुद्रेभ्यः
Ablative
रुद्रात् / रुद्राद्
रुद्राभ्याम्
रुद्रेभ्यः
Genitive
रुद्रस्य
रुद्रयोः
रुद्राणाम्
Locative
रुद्रे
रुद्रयोः
रुद्रेषु
Others